Shri Narasimha Mangalam


Stotram PDF in other languages

|| श्रीनृसिंहमङ्गलम् ||

घटिकाचल शृङ्गाग्र विमानोदर वासिने |
निखिलामर सेव्याय नरसिंहाय मङ्गलम् ||
ghaTikAchala shrungAgra vimAnodara vAsine
nikhilAmara sevyAya narasimhAya mangalam 1

दीचीरङ्ग-निवसत्सुमनस्तोम सूक्तिभिः |
नित्याभिव्रुद्ध यशसे नरसिंहाय मङ्गलम् ||
udIchIranga-nivasatsumanastoma sUktibhih
nityAbhivruddha yashase narasimhAya mangalam 2

सुधावल्ली-परिष्वङ्ग-सुरभीकृत-वक्षसे |
घटिकाद्रि-निवासाय श्रीनृसिंहाय मङ्गलम् ||
sudhAvallI-pariShvanga-surabhIkruta-vakshase
ghaTikAdri-nivAsAya shrInrusimhAya mangalam 3

सर्वारिष्ट-विनाशाय सर्वेष्ट-फलदायिने |
घटिकाद्रि-निवासाय श्रीनृसिंहाय मङ्गलम् ||
sarvAriShTa-vinAshAya sarveShTa-phaladAyine
ghaTikAdri-nivAsAya shrInrusimhAya mangalam 4

महागुरु मनः पद्म मध्य नित्य निवासिने |
भक्तोचिताय भवतात् मङ्गलं शाश्वती समाः ||
mahAguru manah padma madhya nitya nivAsine
bhaktochitAya bhavatAt mangalam shAshwatI samAh 5

श्रीमत्यै विष्णुचित्तार्यमनोनन्दन हेतवे |
नन्दनन्दन-सुन्दर्यै गोदायै नित्यमङ्गलम् ||
shrImatyai viShNuchittAryamanonandana hetave
nandanandana-sundaryai godAyai nityamangalam 6

श्रीमन्महाभूतपुरे श्रीमत्केशव-यज्वनः |
कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ||
shrImanmahAbhUtapare shrImatkeshava-yajvanah
kAntimatyAm prasUtAya yatirAjaya mangalam 7

पादुके यतिराजस्य कथयन्ति यदाख्यया |
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ||
pAduke yatirAjasya kathayanti yadAkhyayA
tasya dAsharatheh pAdau shirasA dhArayAmyaham 8

श्रीमते रम्यजामातृ-मुनीन्द्राय महात्मने |
श्रीरङ्गवासिने भूयात् नित्यश्रीः नित्यमन्गलम् ||
shrImate ramyajAmAtru-munIndrAya mahAtmane
shrIrangavAsine bhUyAt nityashrIh nityamangalam 9

सौम्यजामातृ-योगीन्द्र चरणाम्बुज-षट्पदम् |
देवराजगुरुं वन्दे दिव्यज्ञानप्रदं शुभम् ||
SowmyajAmAtru-yogIndra charaNAmbuja-ShaTpadam
devarAjagurum vande divyagyAnapradam shubham 10

वाधूल-श्रीनिवासार्य-तनयं विनयाधिकम् |
प्रज्ञानिधिं प्रपद्येऽहं श्रीनिवासमहागुरुम् ||
vAdhUla-shrInivAsArya-tanayam vinayAdhikam
pragyAnidhim prapadye'ham shrInivAsamahAgurum 11

चण्डमारुत-वेदान्तविजयादि-स्वसूक्तिभिः |
वेदान्त-रक्षकायास्तु महाचार्याय मङ्गलम् ||
chaNDamAruta-vedAntavijayAdi-svasUktibhih
vedAnta-rakshakAyAstu mahAchAryAya mangalam 12

No comments:

Post a Comment

Hari Aum. Your comments are welcome. However, please refrain from posting meaningless messages that waste yours and my time. Such comments will be treated as spam and will not be published.

Bhagavad Gita

Bhagavad Gita